A 981-47 Pratyaṅgirāstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/47
Title: Pratyaṅgirāstotra
Dimensions: 28.4 x 11.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/496
Remarks:
Reel No. A 981-47
Inventory No.: 55293
Reel No.: A 981/47
Title Pratyaṅgirāstotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 28.4 x 11.3 cm
Folios 6
Lines per Folio 9–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra. ṅgi and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/496
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
atha pratyaṅgirā stotram || ||
oṃ adyehetyādi śatrūpadravaśāṃtipūrvakāyurārogyāvāptaye śrīpratyaṅgirāmālāmaṃtrapuṭitam adyārabhya yathākālaparyaṃtaṃ yathāsaṃkhyākāvṛttipāṭhaṃ kariṣye iti || || [[ācamya]] oṃ asya śrīpratyaṅgirā mālāmaṃtrasya bhairava ṛṣir anuṣṭupchandaḥ śrīpratyaṅgirādevatā hūṃ bījaṃ hrīṃ śaktiḥ klīṃ kīlakaṃ mama śatrukṣayārthe jape viniyogaḥ || (fol. 1v1–3)
End
oṃ [[aiṃ hrīṃ śrīṃ]] namo bhagavati bhrāmiṇi sphreṃ sphreṃ mama śatrūn bhrāmaya bhrāmaya svāhā || oṃ [[kphreṃ]] namo bhagavati raudriṇi sphreṃ sphreṃ mama śatrūn saṃtāpaya saṃtāpaya svāhā | oṃ [[aiṃ hrīṃ śrīṃ]] namo bhagavati saṃhāriṇi sphreṃ sphreṃ mama śatrūn saṃhāraya saṃhāraya svāhā | oṃ [[kphreṃ]] namo bhagavati śoṣiṇi sphreṃ sphreṃ mama śatrūñ choṣaya śoṣaya svāhā | oṃ aiṃ hrīṃ hraṃ śrīṃ sphreṃ pratyaṅgire svāhā || ekādaśākṣari vidyā sādhakānāṃ śubhāvahā | oṃ mama śatrūṇāṃ mūrchāpaya mūrchāpaya mama śatrūṇāṃ kaṃpaya kaṃpaya mama śatrūṇāṃ pachaya pachaya mama śatrūṇāṃ daha daha mama śatrūṇāṃ māraya māraya | mama śatrūṇāṃ utsādaya utsādaya | mama śatrūṇāṃ chedaya chedaya | mama śatrūṇāṃ mohaya mohaya | mama śatrūṇāṃ bhrāmaya bhrāmaya | mama śatrūṇāṃ sarvāṇi marmāṇi rava rava ravāhi ravāhi tiṣṭa tiṣṭa baṃdha baṃdha hana hana amṛte hūṃ phaṭ svāhā || yadūmāṃ dhārayed vidyāṃ trisaṃdhyaṃ vāpi yaḥ paṭhet sopi duḥkhāṃtako devi ripūn hanyān na saṃśayaḥ || 41 ||
sarvato dhārayed vidyāṃ mahābhayavipattiṣu ||
mahābhayeṣu sarveṣu na bhayaṃ vidyate kvacit || (fols. 5v5–6r4)
Colophon
iti śrīkubjikāmate caṇḍograśūlapāṇīvadanavinirgatamahātaṃtre śrīpratyaṅgirāstotram samāptam || golocakuṃkumena bhūrjapatre likhitvā aṃdhādibhiḥ saṃyujya baliṃ datvā kaṃḍe bhuje vā dhārayet | para yaṃtra maṃtra taṃtra abhicārādikān nāśayati bindutrikoṇaṃ ṣaṭkoṇaṃ vasupatreṇa saṃvṛtaṃ bhūpureṇa samāyuktaṃ yaṃtraṃ pratyaṃgirātmakam | iti pūjāyaṃtram (fol. 6r4–6)
Microfilm Details
Reel No. A 981/47
Date of Filming 05-03-1985
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 14-07-2008
Bibliography